शुक्रवार, 10 अक्तूबर 2008

निर्वाण / आत्म षट्क

मनो बुध्यहंकार चित्तानि नाहं, श्रोत्र जिव्हे घ्राण नेत्रे
व्योम भूमिर् तेजो वायुश् चिदानन्द रूपः शिवो/हं शिवो/ हम्

प्राण संज्ञो वै पंच वायुर् वा सप्त धातुर् वा पंचकोषः
वाक् पाणि पादो चोपस्थ पायुश् चिदानन्द रूपः शिवो/हं शिवो/ हम्

मे लोभ मोहौ मे द्वेष रागौ मदो नैव मे नैव मात्सर्य भावः
धर्मो चार्थो कामो मोक्षः चिदानन्द रूपः शिवो/हं शिवो/ हम्

पुण्यं पापं सौख्यं दुक्खं मंत्रो तीर्थँ वेदा यज्ञाः
अहं
भोजनं नैव भोज्यं भोक्ता चिदानन्द रूपः शिवो/हं शिवो/ हम्

मे मृत्युशंका मे जातिभेदः पिता नैव मे नैव माता जन्म
बन्धुर् मित्रं गुरुर्नैव शिष्यः चिदानन्द रूपः शिवो/हं शिवो/ हम्

अहं निर्विकल्पो निराकाररूपो विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम्
सदा मे समत्वं मुक्तिर् बन्धश् चिदानन्द रूपः शिवो/हं शिवो/ हम्

कोई टिप्पणी नहीं: